d--- layout: chapter --- Rozdział 104 - Mahabharata Rozdział 104 | Mahabharata Link
I rzekł Dhrytarasztra:
Opowiedz mi teraz, Śańdźajo o ataku Śikhandina i Pandawów na Bhiszmę, Syna Gangi!
dhṛtarāṣṭra uvāca /
kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge /
pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya //
I rzekł Sańdźaja:
Gdy nastał świt świetlisty i wzeszło słońce, zadudniły bębny, kotły, tarabany, werble, ze wszystkich stron zawyły konchy, córki morza w jogurtowym kolorze, a Pandawowie, ustawiwszy Śikhandina w awangardzie, ruszyli na bój. Wielki szyk ustawili, o królu, wszystkich wrogów niszczący, Śikhandin zaś stał na czele wszystkich wojsk, panie plemion. Strażnikami kół jego rydwanu byli Bhimasena i Zdobywca Skarbu, z tyłu stali synowie Draupadi i Syn Subhadry mężny. (5) Chronili ich Satjaki i Ćekitana, wielcy rydwannicy, za nimi był Dhrysztadjumna osłaniany przez Pańćalów. Za nimi znów król Judhiszthira potężny razem z bliźniakami, jechał jak lew rycząc, o buhaju wśród ludzi. Potem Wirata otoczony swoim wojskiem, a dalej Drupada, o wielki królu. Pięciu braci Kekajów i mężny Dhrysztaketu osłaniało tyły armii Syna Pandu, Bharato. Ustawiwszy w ten sposób wielką armię, ruszyli Pandawowie ruszyli na twoją, gotowi oddać życie w boju. (10)
I takoż Kaurawowie, z Bhiszmą na czele wszystkich oddziałów, ruszyli na Pandawów. Bhiszmę mocarnego twoi synowie osłaniali, za nim jechał Drona, arcyłucznik i jego syn, wielki rydwannik. Potem Bhagadatta otoczony armią słoni, a za nim podążali Krypa z Krytawarmanem, a dalej potężny król Kambodźi Sudakszina, król Magadhy Dźajatsena, Syn Subali Śakuni oraz Bryhadbala. Tyłów twojej armii, Bharato, strzegli inni królowie, wielcy łucznicy, z Suśarmanem na czele. (15) Każdego dnia, aż do dzisiaj, Bhiszma, Syn Śantanu ustawiał Szyki asurów, piśaćów, rakszasów…
I oto bój się rozpoczyna między twoimi i tamtymi, Bharato, chcącymi wzajemnie się pozabijać i królestwo Jamy powiększać. Synowie Prythy, z Ardźuną na czele, Śikhandina mając przed sobą, strzałami atakują Bhiszmę. Pod naporem strzał Bhimy twoi wojownicy, Bharato, zalani powodzią krwi, odchodzą na tamten świat. Nakula, Sahadewa i wielki rydwannik Satjaki, otaczają twoje wojska i z całą siłą na nich napierają. (20) Ginący w boju twoi wojownicy, buhaju Bharatów, nie są w stanie powstrzymać wielkiej siły Pandawów. I oto twoja armia, ze wszystkich stron bita, rozbiega się we wszystkich kierunkach, szlachtowana przez tych wielkich rydwanników. I nie ma nikogo, kto mógłby ich ocalić, gdy smagają ich ostre strzały Pandawów i Sryńdźajów.
saṃjaya uvāca /
tataḥ prabhāte vimale sūryasyodayanaṃ prati /
vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca //
dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ /
śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam /
śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
cakrarakṣau tatastasya bhīmasenadhanaṃjayau /
pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān //
sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ /
dhṛṣṭadyumnastataḥ paścāt pāñcālair abhirakṣitaḥ //
tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ /
prayayau siṃhanādena nādayan bharatarṣabha //
virāṭastu tataḥ paścāt svena sainyena saṃvṛtaḥ /
drupadaśca mahārāja tataḥ paścād upādravat //
kekayā bhrātaraḥ pañca dhṛṣṭaketuśca vīryavān /
jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata //
evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm /
abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ //
tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati //
putraistava durādharṣai rakṣitaḥ sumahābalaiḥ /
tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ /
kṛpaśca kṛtavarmā ca bhagadattam anuvratau //
kāmbojarājo balavāṃstataḥ paścāt sudakṣiṇaḥ /
māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ //
tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ /
jaghanaṃ pālayāmāsustava sainyasya bhārata //
divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
āsurān akarod vyūhān paiśācān atha rākṣasān //
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān //
tatra bhārata bhīmena pīḍitāstāvakāḥ śaraiḥ /
rudhiraughapariklinnāḥ paralokaṃ yayustadā //
nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
tava sainyaṃ samāsādya pīḍayāmāsur ojasā //
te vadhyamānāḥ samare tāvakā bharatarṣabha /
nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ /
samprādravad diśo rājan kālyamānaṃ mahārathaiḥ //
trātāraṃ nādhyagacchanta tāvakā bharatarṣabha /
vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
I rzekł Dhrytarasztra:
A gdy mocarny Bhiszma zobaczył, że Synowie Prythy napierają na moje wojska, cóż uczynił rozgniewany? Opowiedz mi to, Sańdźajo. Jakżeż ów spopielacz wrogów, do boju gotowy, zabijał Pandawów i bohaterskich Somaków? Opowiedz mi to, Sańdźajo! (25)
dhṛtarāṣṭra uvāca /
pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī /
yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ /
vinighnan somakān vīrāṃstanmamācakṣva saṃjaya //
saṃjaya uvāca /
ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ //
prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
abhyavartanta nighnantastava putrasya vāhinīm //
taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ //
sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān /
abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
āttaśastrān raṇe yattān vārayāmāsa sāyakaiḥ /
nārācair vatsadantaiśca śitair añjalikaistathā //
nijaghne samare kruddho hastyaśvam amitaṃ bahu /
rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ //
sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān /
gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham /
pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ //
śakrāśanisamasparśān vimuñcanniśitāñ śarān /
dikṣvadṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ //
maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat //
tad dṛṣṭvā samare karma tava putrā viśāṃ pate /
vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan //
pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava /
yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ /
na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam //
taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare /
āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam /
anicchann api saṃkruddhaḥ prahasann idam abravīt //
kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ /
uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan //
jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram /
mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha //
divyaśca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ /
jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha //
pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
adya tvā yodhayiṣyāmi raṇe puruṣasattama //
dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ /
etacchrutvā vaco mahyaṃ yat kṣamaṃ tat samācara //
kāmam abhyasa vā mā vā na me jīvan vimokṣyase /
sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya //
evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ //
tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ /
kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ /
abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam //
na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
tasmād adya mahābāho vīra bhīṣmam abhidrava //
ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa /
avahāsyo 'sya lokasya bhaviṣyasi mayā saha //
nāvahāsyā yathā vīra bhavema paramāhave /
tathā kuru raṇe yatnaṃ sādhayasva pitāmaham //
ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa /
vārayan rathinaḥ sarvān sādhayasva pitāmaham //
droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham //
vindānuvindāvāvantyau kāmbojaṃ ca sudakṣiṇam /
bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam /
trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ /
aham āvārayiṣyāmi veleva makarālayam //
kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ /
nivārayiṣyāmi raṇe sādhayasva pitāmaham //