d--- layout: chapter --- Rozdział 49 - Mahabharata Rozdział 49 | Mahabharata Link
I rzekł Drhytarasztra:
Opowiedz mi, Sańdźajo, jak walczyli ze sobą wielki łucznik Drona i Syn Pryszaty, król Pańćalów, obaj do boju skorzy? Myślę, że niebiańskie zrządzenie jednak mocniejsze jest od człowieczych wysiłków, skoro Syn Śantanu Bhiszma nie pokonał jeszcze Pandawy. Wszak gdy on we wściekłość wpadnie, zwyciężyć może światy ruchome i te bez ruchu. Jakże więc nie udało mu się przemóc swoją mocą Pandawy w walce?
dhṛtarāṣṭra uvāca /
kathaṃ droṇo maheṣvāsaḥ pāñcālyaścāpi pārṣataḥ /
raṇe samīyatur yattau tanmamācakṣva saṃjaya //
diṣṭam eva paraṃ manye pauruṣād api saṃjaya /
yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam //
bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān /
sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā //
saṃjaya uvāca /
śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
sārathiṃ cāsya bhallena rathanīḍād apātayat //
tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
pīḍayāmāsa saṃkruddho dhṛṣṭadyumnasya māriṣa //
dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ /
vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
tataḥ punar ameyātmā bhāradvājaḥ pratāpavān /
śaraiḥ pracchādayāmāsa dhṛṣṭadyumnam amarṣaṇam //
ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati /
śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
hāhākāro mahān āsīt sarvasainyasya bhārata /
tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge //
tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam /
yad ekaḥ samare vīrastasthau girir ivācalaḥ //
taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ /
cicheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha //
tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha /
dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām /
droṇasya nidhanākāṅkṣī cikṣepa sa parākramī //
tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām /
tridhā cikṣepa samare bhāradvājo hasann iva //
śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara //
śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
droṇo drupadaputrasya madhye cicheda kārmukam //
sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
droṇāya preṣayāmāsa girisāramayīṃ balī //
sā gadā vegavanmuktā prāyād droṇajighāṃsayā /
tatrādbhutam apaśyāma bhāradvājasya vikramam //
lāghavād vyaṃsayāmāsa gadāṃ hemavibhūṣitām /
vyaṃsayitvā gadāṃ tāṃ ca preṣayāmāsa pārṣate //
bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave //
athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ //
rudhirāktau tatastau tu śuśubhāte nararṣabhau /
vasantasamaye rājan puṣpitāviva kiṃśukau //
amarṣitastato rājan parākramya camūmukhe /
droṇo drupadaputrasya punaścicheda kārmukam //
athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ /
avākirad ameyātmā vṛṣṭyā megha ivācalam //
sārathiṃ cāsya bhallena rathanīḍād apātayat /
athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
pātayāmāsa samare siṃhanādaṃ nanāda ca /
tato 'pareṇa bhallena hastāccāpam athācchinat //
sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata /
rathād anavarūḍhasya tad adbhutam ivābhavat //
tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat /
khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
abhidudrāva vegena droṇasya vadhakāṅkṣayā /
āmiṣārthī yathā siṃho vane mattam iva dvipam //
tatrādbhutam apaśyāma bhāradvājasya pauruṣam /
lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata //
yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
na śaśāka tato gantuṃ balavān api saṃyuge //
tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat //
tato bhīmo mahābāhuḥ sahasābhyapatad balī /
sāhāyyakārī samare pārṣatasya mahātmanaḥ //
sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
pārṣataṃ ca tadā tūrṇam anyam āropayad ratham //
tato duryodhano rājā kaliṅgaṃ samacodayat /
sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe //
tataḥ sā mahatī senā kaliṅgānāṃ janeśvara /
bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt //
pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ /
virāṭadrupadau vṛddhau yodhayāmāsa saṃgatau /
dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt //
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam /
kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ /
jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam //