d--- layout: chapter --- Rozdział 15 - Mahabharata Rozdział 15 | Mahabharata Link
dhṛtarāṣṭra uvāca /
kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā /
kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
katham āsaṃśca me putrā hīnā bhīṣmeṇa saṃjaya /
balinā devakalpena gurvarthe brahmacāriṇā //
tasmin hate mahāsattve maheṣvāse mahābale /
mahārathe naravyāghre kimu āsīnmanastadā //
ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham //
ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya //
ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
yastamo 'rka ivāpohan parasainyam amitrahā /
sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
akarod duṣkaraṃ karma raṇe kauravaśāsanāt //
grasamānam anīkāni ya enaṃ paryavārayan /
kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike /
kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan //
nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
atyanyān puruṣavyāghrān hrīmantam aparājitam /
pātayāmāsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi //
ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ //
pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ //
parikṛṣya sa senāṃ me daśarātram anīkahā /
jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
mama durmantritenāsau yathā nārhaḥ sa bhārataḥ //
kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī /
prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam //
kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ /
kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya //
kṛpe saṃnihite tatra bharadvājātmaje tathā /
bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ //
kathaṃ cātirathastena pāñcālyena śikhaṇḍinā /
bhīṣmo vinihato yuddhe devair api durutsahaḥ //
yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam /
ajitaṃ jāmadagnyena śakratulyaparākramam //
taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam /
saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam /
duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan //
yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam //
maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān /
dhanurhvādamahāśabdo mahāmegha ivonnataḥ //
yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
nighnan pararathān vīro dānavān iva vajrabhṛt //
iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
kārmukormiṇam akṣayyam advīpaṃ samare 'plavam /
gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
hayān gajān padātāṃśca rathāṃśca tarasā bahūn /
nimajjayantaṃ samare paravīrāpahāriṇam //
vidahyamānaṃ kopena tejasā ca paraṃtapam /
veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
bhīṣmo yad akarot karma samare saṃjayārihā /
duryodhanahitārthāya ke tadāsya puro 'bhavan //
ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ /
pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ //
ke purastād avartanta rakṣanto bhīṣmam antike /
ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān /
sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim /
samūhe ke parān vīrān pratyayudhyanta saṃjaya //
rakṣyamāṇaḥ kathaṃ vīrair gopyamānāśca tena te /
durjayānām anīkāni nājayaṃstarasā yudhi //
sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ //
yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya //
yasya vīrye samāśvasya mama putro bṛhadbalaḥ /
na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare /
śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi //
prajñāparāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim /
vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam //
dharmād adharmo balavān samprāpta iti me matiḥ /
yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ //
jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām /
hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ /
jāmadagnyastathā rāmaḥ paravīranighātinā //
tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt /
tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam /
paramāstravidaṃ vīraṃ jaghāna bharatarṣabham //
ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ //
yoṣeva hatavīrā me senā putrasya saṃjaya /
agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama //
pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
parāsikte ca vastasmin katham āsīnmanastadā //
jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ /
bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ //
adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama /
yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate //
yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe /
aprameyāṇi durdharṣe kathaṃ sa nihato yudhi //
na cāstreṇa na śauryeṇa tapasā medhayā na ca /
na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ /
yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya //
putraśokābhisaṃtapto mahad duḥkham acintayan /
āśaṃse 'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt //
yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya /
duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata //
nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
śeṣaṃ kiṃcit prapaśyāmi pratyanīke mahīkṣitām //
dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ //
vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham /
kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam //
anīkāni vinighnantaṃ hrīmantam aparājitam /
kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan //
kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ /
kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ //
duryodhanaśca karṇaśca śakuniścāpi saubalaḥ /
duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
yaccharīrair upastīrṇāṃ naravāraṇavājinām /
śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ //
ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
anye bhīṣmācchāṃtanavāt tanmamācakṣva saṃjaya //
na hi me śāntir astīha yudhi devavrataṃ hatam /
pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat //
ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām /
tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya //
mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam /
dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ //
śroṣyāmi tāni duḥkhāni duryodhanakṛtānyaham /
tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya //
saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam /
apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā /
tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ //
yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
krameṇa yena yasmiṃśca kāle yacca yathā ca tat //